Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.96
Previous
Next
Original
एवं सङ्क्षेपतः प्रोक्तं मण्डपादि च स्रुक्स्रुवम् ।
पताकान्तं शचीनाथ दारुसङ्ग्रहणं शृणु ॥ २।९५ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मण्डपादिलक्षणविधिर्नाम द्वितीयो ऽध्यायः
Previous Verse
Next Verse