Śrīkoṣa
Chapter 2

Verse 2.96

एवं सङ्क्षेपतः प्रोक्तं मण्डपादि च स्रुक्स्रुवम् ।
पताकान्तं शचीनाथ दारुसङ्ग्रहणं शृणु ॥ २।९५ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मण्डपादिलक्षणविधिर्नाम द्वितीयो ऽध्यायः