Śrīkoṣa
Chapter 17

Verse 17.42

पालाशं खादिरं चैव बैलवमौदुम्बरं तथा ।
अष्टोत्तरशत हुत्वा पूर्वादि च पृथक् क्रमात् ॥ १७।४२ ॥