Śrīkoṣa
Chapter 17

Verse 17.44

समिदाज्येन चरुणा होममेकेन(?)चाप्यलम् ।
कुण्डे वा स्थण्डिले वापि आचार्यो जुहुयाद्बुधः ॥ १७।४४ ॥