Śrīkoṣa
Chapter 17

Verse 17.48

शङ्खचक्रधरं देवं पीताम्बरधरं हरिम् ।
यद्रुपं चिन्तितं भित्तौ तथा ध्यायेज्जगद्गुरुम् ॥ १७।४८ ॥