Śrīkoṣa
Chapter 3

Verse 3.1

तृतीयो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि दारुसङ्ग्रहणं परम् ।
ब्राह्मणान् भोजयित्वा तु आचार्यःशुद्धमानसः ॥ ३।१ ॥