Śrīkoṣa
Chapter 17

Verse 17.49

एवं कृत्वा महाविष्णुं प्रोक्षयेद्गन्धवारिणा ।
ततः पुरुषसूक्तेन प्रोक्षयेत् प्रतिमां पुनः ॥ १७।४९ ॥