Śrīkoṣa
Chapter 17

Verse 17.51

एवं सङ्क्षेपतः प्रोक्तं स्थापनं भित्तिसंश्रितम् ।
ततःसुपीठिकां कृत्वा पीठस्य(पीठं च?)परितःक्रमात् ॥ १७।५१ ॥