Śrīkoṣa
Chapter 18

Verse 18.1

अष्टादशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि देवीनां स्थापनं परम् ।
तयोर्विवाहं होमं च शृणु गुह्यमनुक्रमात् ॥ १८।१ ॥