Śrīkoṣa
Chapter 18

Verse 18.5

कारयेत्तद्विधानेन शिल्पिभिः सह साधकः ।
चतुरश्राणि सर्वाणि कीर्तितानि श्रियः क्रमात् ॥ १८।५ ॥