Śrīkoṣa
Chapter 18

Verse 18.6

भूमेर्वृतानि(?)कुण्डानि तदङ्गानां तथैव च ।
शान्तिं लक्ष्मीं च वाग्देवीं रतिं पूर्वादि चाग्निषु ॥ १८।६ ॥