Śrīkoṣa
Chapter 3

Verse 3.2

आचार्यःसमलङ्कृत्य नववस्त्राङ्गुलीयकैः ।
यजमानः शचीनाथ शुद्धान्तःकरणःशुचिः ॥ ३।२ ॥