Śrīkoṣa
Chapter 18

Verse 18.7

श्वेतां पद्मोत्पलश्यामां ध्यात्वा तु जुहुयात् क्रमात् ।
लक्ष्मीं सरस्वती चैव रतिः प्रीतिस्थथैव च ॥ १८।७ ॥