Śrīkoṣa
Chapter 18

Verse 18.10

सम्पूजयेत् स्वमन्त्रेण गन्धाद्यैःसुमनोरमैः ।
ध्वजानां तोरणानां च कलशानां च देवताः ॥ १८।१० ॥