Śrīkoṣa
Chapter 18

Verse 18.11

पूर्वोक्ताः पूजनीयाश्च क्रमेणैवात्र चैव हि ।
तोरणद्वारकलशान् वेदिकाकलशानपि ॥ १८।११ ॥