Śrīkoṣa
Chapter 18

Verse 18.12

पालिकावेदिकायां तु तथा चैवाष्टमङ्गलान्(?) ।
वस्त्रैः क्रमेण सञ्छाद्य गन्धपुष्पैश्च पूजयेत् ॥ १८।१२ ॥