Śrīkoṣa
Chapter 18

Verse 18.13

तत्तत्स्वरूपं सौवर्णं कलशेषु विनिक्षिपेत् ।
स्नपनं शयनं चैव अधिवासनमेव च ॥ १८।१३ ॥