Śrīkoṣa
Chapter 18

Verse 18.14

पूर्वोक्तं सकलं कुर्याद्देवीमावाह्य यत्नतः ।
पूजां च महतीं कुर्यात् काले प्राप्ते सुशोभने ॥ १८।१४ ॥