Śrīkoṣa
Chapter 18

Verse 18.17

क्रमाद्वैवाहिकं होमं कारयेत्तन्त्रपारगः ।
वैष्णव्यः शक्तयः प्रोक्ता मानुष्यो याश्च शक्तयः ॥ १८।१७ ॥