Śrīkoṣa
Chapter 18

Verse 18.19

क्षितिं वाप्यथवा पुष्टिं सव्यपार्श्वे तु योजयेत् ।
देव्योर्विवाहमेकस्मिन् काले तु समुपस्थिते ॥ १८।१९ ॥