Śrīkoṣa
Chapter 18

Verse 18.20

लक्ष्म्याः पूर्वं ततो भूमेः कारयित्वा विचक्षणः ।
लग्नस्यातिक्रमे कृत्वा जलदानं यथाविधि ॥ १८।२० ॥