Śrīkoṣa
Chapter 18

Verse 18.21

तस्मिन् क्रमेण शेषं तु साधकः साधयेत् पुनः ।
कारयेत् क्रमयोगेन चैकस्मिन् स्थण्डिले पुनः ॥ १८।२१ ॥