Śrīkoṣa
Chapter 18

Verse 18.25

विज्ञाप्यैवं कृतानुज्ञो होमं कुर्याद्विचक्षणः ।
पञ्चविंशतिमादाय समिधो ऽक्तास्तु सर्पिषा ॥ १८।२५ ॥