Śrīkoṣa
Chapter 18

Verse 18.27

आचार्यो ऽग्निं परिक्रम्य यथा राज्ञां पुरोहितः ।
तथा लाजैस्तु जुहुयात् प्रणवेनाहुतित्रयम् ॥ १८।२७ ॥