Śrīkoṣa
Chapter 18

Verse 18.28

मध्ये मध्ये परिक्रम्य पावकं पावनं हरेः ।
शान्तिहोमं तु कुर्वीत सर्पिषां प्रणवेन तु ॥ १८।२८ ॥