Śrīkoṣa
Chapter 3

Verse 3.5

निर्गच्छेद्वृक्षमासाद्य शिल्पिभिःसह साधकः ।
अष्टाक्षरं महामन्त्रं जप्त्वा चाष्टोत्तरं शतम् ॥ ३।५ ॥