Śrīkoṣa
Chapter 18

Verse 18.37

एवं यः कारयेद्भक्त्या शक्तीनां स्थापनं परम् ।
आयुरैश्वर्यपुत्रादीन् सर्वान् कामानवाप्नुयात् ॥ १८।३७ ॥