Śrīkoṣa
Chapter 18

Verse 18.38

इह लोके सुखं लब्ध्वा परलोके तथैव च ।
राज्यलक्ष्मीं परां प्राप्य पुनः प्राज्ञो भविष्यति ॥ १८।३८ ॥