Śrīkoṣa
Chapter 18

Verse 18.44

एवं ज्ञात्वा मुनिश्रेष्ठ कुर्यादास्पदमुत्तमम् ।
एवं हि लक्षणं प्रोक्तं उत्तमं फलकाकृतेः ॥ १८।४४ ॥