Śrīkoṣa
Chapter 18

Verse 18.45

एकाङ्गुलविहीनं तु मध्यमं परिपठ्यते ।
द्व्यङ्गुलं तद्विहीनं तु कनीयसमुदाहृतम् ॥ १८।४५ ॥