Śrīkoṣa
Chapter 3

Verse 3.6

कुशहस्तः प्रणम्याथ दारुं पश्येत् समाहितः ।
शुचौ तले विविक्ते तु केशाङ्गारविवर्जिते ॥ ३।६ ॥