Śrīkoṣa
Chapter 18

Verse 18.56

ह्रस्तं लोहजबिम्बस्य मुने स्वार्थपरार्थयोः ।
कारयेज्जलवासं तत् कनीयसमुदाहृतम् ॥ १८।५६ ॥