Śrīkoṣa
Chapter 3

Verse 3.7

स्थापितं वृक्षमुद्वीक्ष्य तं प्रणम्य हरिं स्मरन् ।
तद्वृक्षं मनसा गृह्य कण्टकं परिवर्जयेत् ॥ ३।७ ॥