Śrīkoṣa
Chapter 18

Verse 18.63

अर्घ्यं पाद्यं तथाचामं गन्धपुष्पं तथैव च ।
धूपदीपं निवेद्यं च पायसं गुलसंयुतम् ॥ १८।६३ ॥