Śrīkoṣa
Chapter 18

Verse 18.72

बल्यन्ते तु मुनिश्रेष्ठ श्रीसूक्तं तु पठेत् त्रिधा ।
श्रीमन्त्रं तत्स्तुतिं वापि पठेत्तन्त्रविचक्षणः ॥ १८।७२ ॥