Śrīkoṣa
Chapter 18

Verse 18.73

ततः पञ्चमहाशब्दं घोषयेच्च पुनः पुनः ।
पूर्ववत् पूजयेद्देवीं सायाह्ने मुनिसत्तम ॥ १८।७३ ॥