Śrīkoṣa
Chapter 18

Verse 18.74

पूजान्ते कारयेद्धोमं समिदाज्यचरूनपि ।
बिल्वाद्यन्यतमस्याथ पद्मकुण्डे यथेच्छया ॥ १८।७४ ॥