Śrīkoṣa
Chapter 18

Verse 18.75

सङ्कल्प्यैकं मुनिश्रेष्ठ तन्मध्ये होममाचरेत् ।
बिल्वपालाशसमिधः प्रत्येकं षोडशाहुतीः ॥ १८।७५ ॥