Śrīkoṣa
Chapter 18

Verse 18.76

जुहुयान्मूलमन्त्रेण कपिलाज्येन होमयेत् ।
तथैव पायसं ब्रह्मन् जुहुयात् षोडशाहुतीः ॥ १८।७६ ॥