Śrīkoṣa
Chapter 3

Verse 3.9

कण्टकात् खदिरं ग्राह्यमसारं परिवर्जयेत् ।
वृक्षानुक्रमणं वक्ष्ये सङ्क्षेपात् सारमुत्तमम् ॥ ३।९ ॥