Śrīkoṣa
Chapter 18

Verse 18.77

तथैव बिल्वपत्रैश्च पद्मैरेकदलैरपि ।
साक्षतैः करवीरैस्तु जुहुयात्तु पुनः पुनः ॥ १८।७७ ॥