Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 18
Verse 18.79
Previous
Next
Original
सर्वरोगविनिर्मुक्तर्ं(-मोक्ता?)सर्वकामप्रदः शुभः ।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं समाचरेत् ॥ १८।७९ ॥
Previous Verse
Next Verse