Śrīkoṣa
Chapter 18

Verse 18.81

ब्राह्मणान् पूजयेत् पश्चाद्दैवज्ञमनुपूजयेत् ।
उक्तलक्षणहीनेन यदि कुर्यात् प्रमादतः ॥ १८।८१ ॥