Śrīkoṣa
Chapter 18

Verse 18.82

ग्रामराज्ञोश्च राष्ट्रस्य यजमानस्य नाशनम् ।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥ १८।८२ ॥