Śrīkoṣa
Chapter 19

Verse 19.2

अङ्गन्यासक्रमं चैव मुद्राया लक्षणं तथा ।
फलानि विविधान्यत्र सर्वविद्याप्रकाशकम् (?) ॥ १९।२ ॥