Śrīkoṣa
Chapter 19

Verse 19.3

आचार्यः प्रयतो भूत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
पङ्कजं वासनं बद्ध्वा स्वस्तिकं वा यथेच्छया ॥ १९।३ ॥