Śrīkoṣa
Chapter 3

Verse 3.10

खदिरो देवदारुश्च बदरी चन्दनद्वयम् ।
शिंशुपा राजवृक्षश्च बिल्वयूपवनस्तथा ॥ ३।१० ॥