Śrīkoṣa
Chapter 19

Verse 19.4

पूजारम्भे ऽञ्जलिं कृत्वा नमस्कृत्य यथाविधि ।
उत्ताने वामहस्ताग्रे तिर्यग्दक्षिणमञ्जसा ॥ १९।४ ॥