Śrīkoṣa
Chapter 19

Verse 19.7

प्रणम्य पाणिव्यत्यासं बद्ध्वा मुद्रां तथा पुनः ।
प्रविश्याञ्जलिमुद्रां तु पूजामन्त्रेण मन्त्रवित् ॥ १९।७ ॥