Śrīkoṣa
Chapter 19

Verse 19.8

नमो ऽन्तं हृदयं मूर्ध्नि शिखायां कवचे तथा ।
अस्त्रे नेत्रे ततो ध्यात्वा तच्चिह्नेन न्यसेद्बुधः ॥ १९।८ ॥