Śrīkoṣa
Chapter 19

Verse 19.9

मुद्राया लक्षणं चापि निरुक्तं च ततः शृणु ।
लब्धया तु यया यस्मात् साधको देववैरिणाम् ॥ १९।९ ॥